A 338-34 Ekādaśīmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 338/34
Title: Ekādaśīmāhātmya
Dimensions: 22 x 9 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5485
Remarks:


Reel No. A 338-34 Inventory No. 20498

Title Ekādaśīmāhātmya

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 9.0 cm

Folios 18

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5485

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

lakṣmīpate kamalanābha sureśaviṣno,

yajñeśakṛṣṇamadhusūdanavāsudeva |

mām adya pāhi vibudheśa kārābalambaṃ,

dhuḥkhārṇṇave nipatitasya ca me kurutvaṃ || 1 ||

upāvāsasya naktasya caikabhaktasya me prabho |

kiṃ phalam kim vidhānaṃ ca vrūhi tasya janārddanaṃ (!) || 2 ||

śrībhagavān uvāca ||

hemante caiva saṃprāpte mārgge māse ca vai punaḥ ||

śukapakṣe tadā pārtha upoṣyaikādaśīvrataṃ || 3 || (fol. 1v1–6)

End

ārohaṃti divaṃ dharmair, narāḥ sarv-vatra sarvvadā |

tena bālatvam ārabhya karttavyo dharm-masamgrahaḥ || 180 ||

tad dravyaṃ yad datyātraṃ (!), sā jihvā stauti yā hariṃ |

sā strī yayā patiḥ prīto ʼsaudeśo yatrajīvati || 181 ||

śrībhagavān uvāca ||

mad bhaktaḥ śaṃkaradviṣī mad dviṣī śaṃkarapriyaḥ |

ubhau tau narakaṃ yātau, yāvad indraś caturddaśaḥ (!) || 182 || (fol. 18r4–8)

Colophon

iti yudhiṣṭhiraviṣṇusaṃvāde, ekādaśīmāhātmye utpattir ekādaśīvyākhyāne prathamakathā samāptā || || (fol. 18v1–2)

Microfilm Details

Reel No. A 338/34

Date of Filming 02-05-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 01-01-2004

Bibliography