A 338-34 Ekādaśīmāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 338/34
Title: Ekādaśīmāhātmya
Dimensions: 22 x 9 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5485
Remarks:
Reel No. A 338-34 Inventory No. 20498
Title Ekādaśīmāhātmya
Subject Kathā
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 22.0 x 9.0 cm
Folios 18
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5485
Manuscript Features
Stamp Nepal National Library
Excerpts
Beginning
❖ oṃ namo bhagavate vāsudevāya ||
lakṣmīpate kamalanābha sureśaviṣno,
yajñeśakṛṣṇamadhusūdanavāsudeva |
mām adya pāhi vibudheśa kārābalambaṃ,
dhuḥkhārṇṇave nipatitasya ca me kurutvaṃ || 1 ||
upāvāsasya naktasya caikabhaktasya me prabho |
kiṃ phalam kim vidhānaṃ ca vrūhi tasya janārddanaṃ (!) || 2 ||
śrībhagavān uvāca ||
hemante caiva saṃprāpte mārgge māse ca vai punaḥ ||
śukapakṣe tadā pārtha upoṣyaikādaśīvrataṃ || 3 || (fol. 1v1–6)
End
ārohaṃti divaṃ dharmair, narāḥ sarv-vatra sarvvadā |
tena bālatvam ārabhya karttavyo dharm-masamgrahaḥ || 180 ||
tad dravyaṃ yad datyātraṃ (!), sā jihvā stauti yā hariṃ |
sā strī yayā patiḥ prīto ʼsaudeśo yatrajīvati || 181 ||
śrībhagavān uvāca ||
mad bhaktaḥ śaṃkaradviṣī mad dviṣī śaṃkarapriyaḥ |
ubhau tau narakaṃ yātau, yāvad indraś caturddaśaḥ (!) || 182 || (fol. 18r4–8)
Colophon
iti yudhiṣṭhiraviṣṇusaṃvāde, ekādaśīmāhātmye utpattir ekādaśīvyākhyāne prathamakathā samāptā || || (fol. 18v1–2)
Microfilm Details
Reel No. A 338/34
Date of Filming 02-05-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 01-01-2004
Bibliography